वांछित मन्त्र चुनें
आर्चिक को चुनें

पि꣡ब꣢न्ति मि꣣त्रो꣡ अ꣢र्य꣣मा꣡ तना꣢꣯ पू꣣त꣢स्य꣣ व꣡रु꣢णः । त्रि꣣षधस्थ꣢स्य꣣ जा꣡व꣢तः ॥१७८६॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

पिबन्ति मित्रो अर्यमा तना पूतस्य वरुणः । त्रिषधस्थस्य जावतः ॥१७८६॥

मन्त्र उच्चारण
पद पाठ

पि꣡ब꣢꣯न्ति । मि꣣त्रः꣢ । मि꣣ । त्रः꣢ । अ꣣र्यमा꣢ । त꣡ना꣢꣯ । पू꣣त꣡स्य꣢ । व꣡रु꣢꣯णः । त्रि꣣षधस्थ꣡स्य꣢ । त्रि꣣ । सधस्थ꣡स्य꣢ । जा꣡व꣢꣯तः ॥१७८६॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1786 | (कौथोम) 9 » 1 » 8 » 2 | (रानायाणीय) 20 » 2 » 3 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में यह बताया गया है कि कैसे ब्रह्मानन्द-रस को कौन पीते हैं।

पदार्थान्वयभाषाः -

(तना) विस्तृत रूप से (पूतस्य) पवित्र, (त्रिषधस्थस्य) आत्मा, मन, प्राण इन तीन स्थानों में स्थित (जावतः) वेगयुक्त ब्रह्मानन्द-रस को (मित्रः) मैत्री, करुणा, मुदिता, उपेक्षा वृत्तियों से युक्त योगी, (अर्यमा) सूर्यवत् तेजस्वी एवं ज्योतिष्मती प्रज्ञा से युक्त योगी और (वरुणः) व्याधि, स्त्यान, संशय आदि विघ्नों का जिसने निवारण कर दिया है, ऐसे योगी (पिबन्ति) पान करते हैं ॥२॥

भावार्थभाषाः -

परिपक्व योगी ही समाधि में स्थित होकर पवित्र ब्रह्मानन्द-रस का आस्वादन करते हैं ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ कीदृशं ब्रह्मानन्दरसं के पिबन्तीत्याह।

पदार्थान्वयभाषाः -

(तना) तनेन विस्तरेण (पूतस्य) पवित्रस्य, (त्रिषधस्थस्य) त्रयः आत्ममनःप्राणरूपाः सधस्थाः स्थितिस्थानानि यस्य तस्य, (जावतः) जवतः वेगयुक्तस्य रसस्य (मित्रः) मैत्रीकरुणामुदितोपेक्षावृत्तियुक्तो योगी, (अर्यमा) सूर्यवत् तेजोमयो ज्योतिष्मतीप्रज्ञायुक्तो योगी, (वरुणः) वारितव्याधिस्त्यानसंशयाद्यन्तरायसमूहो योगी च (पिबन्ति) आस्वादनं कुर्वन्ति। [तनु विस्तारे इत्यतो निष्पन्नात् तनशब्दात् तृतीयैकवचनस्य ‘सुपां सुलुक्०’ अ० ७।१।३९ इत्यनेन आलादेशः। जवतेर्गत्यर्थाच्छतरि ‘जवतः’ इति प्राप्ते ‘जावतः’ इत्यत्र ‘अन्येषामपि दृश्यते’ अ० ६।३।१३७ इत्यनेन दीर्घः।] ॥२॥

भावार्थभाषाः -

परिपक्वा योगिन एव समाधौ स्थिताः पवित्रं ब्रह्मानन्दरसमास्वादयन्ति ॥२॥